H 96-3 Śiśupālavadha
Manuscript culture infobox
Filmed in: H 96/3
Title: Śiśupālavadha
Dimensions: 32 x 6 cm x 22 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:
Reel No. H 96-3
Title Śiśupālavadha
Author Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 32.0 x 6.0 cm
Binding Hole
Folios 22
Lines per Folio 5
Foliation figures in the right margins of the verso
Owner / Deliverer B. R. Bajrācārya
Place of Deposite Patan
Accession No. 1299
Manuscript Features
Available folios: 3-5, 8, 22, 23, 26, 28, 29, 42, 44, 46, 56, 59, 62, 64, 70, 91, 93, 94, 96, 9
The writing is faded or rubbed off on many folios.
The manuscript contains a few marginal notes.
Excerpts
Beginning
ntaragocaras taros tuṣāraraśmer<ref name="ftn1">in the margin: mūrtter</ref> iva naktam aṃśavaḥ ||
praphullatāpi‥nibhair abhīṣubhiḥ śubhaiś ca sapta(ccha)dapāṃśupāṇḍubhiḥ |
paraspareṇa cchuritāmalacchavī tadaikavarṇṇāv iva tau babhū(vatuḥ) ||
yugāntakālapratisaṃhṛtā(tma)no ++nti +syāṃ savi(kā)śam āsata |
tanau mamus tatra na kaiṭabhadviṣas tapodhanābhyāgamasa(mbha)vā mudaḥ ||
nidā(gha)dhāmānam ivā++++++ vikā++++++++ |
vi+(cane) bibhrad adhiśritaśriṇī sa puṇḍarīkākṣa iti sphuṭo bhavat || (fol. 3r1-3)
<references/>
Sub-Colophons
iti śiśupālavadhe mahākāvye caṃdrodayapradoṣavarṇṇano nāma navamaḥ sarggaḥ || || (fol. 56r5)
iti śiśupālavadhe mahākāvye madavibhramo nāma da (fol. 62v5)
śiśupālavadhe mahākāvye yudhiṣṭhirasamāgamo nāma trayodaśaḥ sarggaḥ || (fol. 91v2)
End
yasya kiṃ cid apakarttum akṣamaḥ kāyanigrahagṛhītavigrahaḥ |
kā(nta)vaktrasadṛśākṛtakṛtī rāhur i‥m adhunāpi bādhate ||
saṃpradāya vigamād upeyuṣīr eṣa nāśam avināśavi+haḥ |
smarttum a(pra)tihatasmṛtiḥ śrutīr ++++++ etc. (fol. 9‥v1-3)<ref name="ftn2">On the lower half of this page the writing is faded and almost illegible. The folio number begins with 9, but the second digit is unclear.</ref>
<references/>
Microfilm Details
Reel No. H 96/3
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 26-05-2009